Original

ततोऽपराणि सत्त्वानि खादते स महाबलः ।संहारे समनुप्राप्ते व्यादितास्य इवान्तकः ॥ ५ ॥

Segmented

ततो ऽपराणि सत्त्वानि खादते स महा-बलः संहारे समनुप्राप्ते व्यात्त-आस्यः इव अन्तकः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपराणि अपर pos=n,g=n,c=2,n=p
सत्त्वानि सत्त्व pos=n,g=n,c=2,n=p
खादते खाद् pos=va,g=m,c=4,n=s,f=part
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
संहारे संहार pos=n,g=m,c=7,n=s
समनुप्राप्ते समनुप्राप् pos=va,g=m,c=7,n=s,f=part
व्यात्त व्यादा pos=va,comp=y,f=part
आस्यः आस्य pos=n,g=m,c=1,n=s
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s