Original

हत्वा दशसहस्राणि सिंहव्याघ्रमृगद्विपान् ।मानुषांश्चैव कुरुते नित्यमाहारमाह्निकम् ॥ ४ ॥

Segmented

हत्वा दश-सहस्राणि सिंह-व्याघ्र-मृग-द्विपान् मानुषान् च एव कुरुते नित्यम् आहारम् आह्निकम्

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
दश दशन् pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
सिंह सिंह pos=n,comp=y
व्याघ्र व्याघ्र pos=n,comp=y
मृग मृग pos=n,comp=y
द्विपान् द्विप pos=n,g=m,c=2,n=p
मानुषान् मानुष pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
कुरुते कृ pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
आहारम् आहार pos=n,g=m,c=2,n=s
आह्निकम् आह्निक pos=a,g=m,c=2,n=s