Original

आहारः सर्वसत्त्वानि विशेषेण च तापसाः ।आचारो रौद्रता नित्यं वासो मधुवने सदा ॥ ३ ॥

Segmented

आहारः सर्व-सत्त्वानि विशेषेण च तापसाः आचारो रौद्र-ता नित्यम् वासो मधुवने सदा

Analysis

Word Lemma Parse
आहारः आहार pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सत्त्वानि सत्त्व pos=n,g=n,c=1,n=p
विशेषेण विशेषेण pos=i
pos=i
तापसाः तापस pos=n,g=m,c=1,n=p
आचारो आचार pos=n,g=m,c=1,n=s
रौद्र रौद्र pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
नित्यम् नित्यम् pos=i
वासो वास pos=n,g=m,c=1,n=s
मधुवने मधुवन pos=n,g=n,c=7,n=s
सदा सदा pos=i