Original

उत्तरं च न वक्तव्यं शूर वाक्यान्तरे मम ।बालेन पूर्वजस्याज्ञा कर्तव्या नात्र संशयः ॥ २० ॥

Segmented

उत्तरम् च न वक्तव्यम् शूर वाक्य-अन्तरे मम बालेन पूर्वजस्य आज्ञा कर्तव्या न अत्र संशयः

Analysis

Word Lemma Parse
उत्तरम् उत्तर pos=n,g=n,c=1,n=s
pos=i
pos=i
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
शूर शूर pos=n,g=m,c=8,n=s
वाक्य वाक्य pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
बालेन बाल pos=a,g=m,c=3,n=s
पूर्वजस्य पूर्वज pos=n,g=m,c=6,n=s
आज्ञा आज्ञा pos=n,g=f,c=1,n=s
कर्तव्या कृ pos=va,g=f,c=1,n=s,f=krtya
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s