Original

राघवस्य वचः श्रुत्वा ऋषयः सर्व एव ते ।ततो निवेदयामासुर्लवणो ववृधे यथा ॥ २ ॥

Segmented

राघवस्य वचः श्रुत्वा ऋषयः सर्व एव ते ततो निवेदयामासुः लवणो ववृधे यथा

Analysis

Word Lemma Parse
राघवस्य राघव pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
ततो ततस् pos=i
निवेदयामासुः निवेदय् pos=v,p=3,n=p,l=lit
लवणो लवण pos=a,g=m,c=1,n=s
ववृधे वृध् pos=v,p=3,n=s,l=lit
यथा यथा pos=i