Original

स त्वं हत्वा मधुसुतं लवणं पापनिश्चयम् ।राज्यं प्रशाधि धर्मेण वाक्यं मे यद्यवेक्षसे ॥ १९ ॥

Segmented

स त्वम् हत्वा मधु-सुतम् लवणम् पाप-निश्चयम् राज्यम् प्रशाधि धर्मेण वाक्यम् मे यदि अवेक्षसे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हत्वा हन् pos=vi
मधु मधु pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
लवणम् लवण pos=n,g=m,c=2,n=s
पाप पाप pos=a,comp=y
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्रशाधि प्रशास् pos=v,p=2,n=s,l=lot
धर्मेण धर्म pos=n,g=m,c=3,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
यदि यदि pos=i
अवेक्षसे अवेक्ष् pos=v,p=2,n=s,l=lat