Original

यो हि वंशं समुत्पाट्य पार्थिवस्य पुनः क्षये ।न विधत्ते नृपं तत्र नरकं स निगच्छति ॥ १८ ॥

Segmented

यो हि वंशम् समुत्पाट्य पार्थिवस्य पुनः क्षये न विधत्ते नृपम् तत्र नरकम् स निगच्छति

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
वंशम् वंश pos=n,g=m,c=2,n=s
समुत्पाट्य समुत्पाटय् pos=vi
पार्थिवस्य पार्थिव pos=n,g=m,c=6,n=s
पुनः पुनर् pos=i
क्षये क्षय pos=n,g=m,c=7,n=s
pos=i
विधत्ते विधा pos=v,p=3,n=s,l=lat
नृपम् नृप pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
नरकम् नरक pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
निगच्छति निगम् pos=v,p=3,n=s,l=lat