Original

शूरस्त्वं कृतविद्यश्च समर्थः संनिवेशने ।नगरं मधुना जुष्टं तथा जनपदाञ्शुभान् ॥ १७ ॥

Segmented

शूरः त्वम् कृत-विद्यः च समर्थः संनिवेशने नगरम् मधुना जुष्टम् तथा जनपदान् शुभान्

Analysis

Word Lemma Parse
शूरः शूर pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कृत कृ pos=va,comp=y,f=part
विद्यः विद्या pos=n,g=m,c=1,n=s
pos=i
समर्थः समर्थ pos=a,g=m,c=1,n=s
संनिवेशने संनिवेशन pos=n,g=n,c=7,n=s
नगरम् नगर pos=n,g=m,c=2,n=s
मधुना मधु pos=n,g=n,c=3,n=s
जुष्टम् जुष् pos=va,g=m,c=2,n=s,f=part
तथा तथा pos=i
जनपदान् जनपद pos=n,g=m,c=2,n=p
शुभान् शुभ pos=a,g=m,c=2,n=p