Original

राज्ये त्वामभिषेक्ष्यामि मधोस्तु नगरे शुभे ।निवेशय महाबाहो भरतं यद्यवेक्षसे ॥ १६ ॥

Segmented

राज्ये त्वाम् अभिषेक्ष्यामि मधोः तु नगरे शुभे निवेशय महा-बाहो भरतम् यदि अवेक्षसे

Analysis

Word Lemma Parse
राज्ये राज्य pos=n,g=n,c=7,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अभिषेक्ष्यामि अभिषिच् pos=v,p=1,n=s,l=lrt
मधोः मधु pos=n,g=m,c=6,n=s
तु तु pos=i
नगरे नगर pos=n,g=m,c=7,n=s
शुभे शुभ pos=a,g=m,c=7,n=s
निवेशय निवेशय् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
यदि यदि pos=i
अवेक्षसे अवेक्ष् pos=v,p=2,n=s,l=lat