Original

तथा ब्रुवति शत्रुघ्ने राघवः पुनरब्रवीत् ।एवं भवतु काकुत्स्थ क्रियतां मम शासनम् ॥ १५ ॥

Segmented

तथा ब्रुवति शत्रुघ्ने राघवः पुनः अब्रवीत् एवम् भवतु काकुत्स्थ क्रियताम् मम शासनम्

Analysis

Word Lemma Parse
तथा तथा pos=i
ब्रुवति ब्रू pos=va,g=m,c=7,n=s,f=part
शत्रुघ्ने शत्रुघ्न pos=n,g=m,c=7,n=s
राघवः राघव pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
एवम् एवम् pos=i
भवतु भू pos=v,p=3,n=s,l=lot
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
मम मद् pos=n,g=,c=6,n=s
शासनम् शासन pos=n,g=n,c=1,n=s