Original

फलमूलाशनो भूत्वा जटाचीरधरस्तथा ।अनुभूयेदृशं दुःखमेष राघवनन्दनः ।प्रेष्ये मयि स्थिते राजन्न भूयः क्लेशमाप्नुयात् ॥ १४ ॥

Segmented

फल-मूल-अशनः भूत्वा जटा-चीर-धरः तथा अनुभूय ईदृशम् दुःखम् एष राघव-नन्दनः प्रेष्ये मयि स्थिते राजन् न भूयः क्लेशम् आप्नुयात्

Analysis

Word Lemma Parse
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
अशनः अशन pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
जटा जटा pos=n,comp=y
चीर चीर pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
तथा तथा pos=i
अनुभूय अनुभू pos=vi
ईदृशम् ईदृश pos=a,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
एष एतद् pos=n,g=m,c=1,n=s
राघव राघव pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
प्रेष्ये प्रेष्य pos=n,g=m,c=7,n=s
मयि मद् pos=n,g=,c=7,n=s
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
भूयः भूयस् pos=i
क्लेशम् क्लेश pos=n,g=m,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin