Original

आर्येण हि पुरा शून्या अयोध्या रक्षिता पुरी ।संतापं हृदये कृत्वा आर्यस्यागमनं प्रति ॥ १२ ॥

Segmented

आर्येण हि पुरा शून्या अयोध्या रक्षिता पुरी संतापम् हृदये कृत्वा आर्यस्य आगमनम् प्रति

Analysis

Word Lemma Parse
आर्येण आर्य pos=a,g=m,c=3,n=s
हि हि pos=i
पुरा पुरा pos=i
शून्या शून्य pos=a,g=f,c=1,n=s
अयोध्या अयोध्या pos=n,g=f,c=1,n=s
रक्षिता रक्ष् pos=va,g=f,c=1,n=s,f=part
पुरी पुरी pos=n,g=f,c=1,n=s
संतापम् संताप pos=n,g=m,c=2,n=s
हृदये हृदय pos=n,g=n,c=7,n=s
कृत्वा कृ pos=vi
आर्यस्य आर्य pos=a,g=m,c=6,n=s
आगमनम् आगमन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i