Original

शत्रुघ्नस्त्वब्रवीद्वाक्यं प्रणिपत्य नराधिपम् ।कृतकर्मा महाबाहुर्मध्यमो रघुनन्दनः ॥ ११ ॥

Segmented

शत्रुघ्नः तु अब्रवीत् वाक्यम् प्रणिपत्य नराधिपम् कृत-कर्मा महा-बाहुः मध्यमो रघुनन्दनः

Analysis

Word Lemma Parse
शत्रुघ्नः शत्रुघ्न pos=n,g=m,c=1,n=s
तु तु pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
प्रणिपत्य प्रणिपत् pos=vi
नराधिपम् नराधिप pos=n,g=m,c=2,n=s
कृत कृ pos=va,comp=y,f=part
कर्मा कर्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
मध्यमो मध्यम pos=a,g=m,c=1,n=s
रघुनन्दनः रघुनन्दन pos=n,g=m,c=1,n=s