Original

भरतस्य वचः श्रुत्वा शौर्यवीर्यसमन्वितम् ।लक्ष्मणावरजस्तस्थौ हित्वा सौवर्णमासनम् ॥ १० ॥

Segmented

भरतस्य वचः श्रुत्वा शौर्य-वीर्य-समन्वितम् लक्ष्मण-अवरजः तस्थौ हित्वा सौवर्णम् आसनम्

Analysis

Word Lemma Parse
भरतस्य भरत pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
शौर्य शौर्य pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
समन्वितम् समन्वित pos=a,g=n,c=2,n=s
लक्ष्मण लक्ष्मण pos=n,comp=y
अवरजः अवरज pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
हित्वा हा pos=vi
सौवर्णम् सौवर्ण pos=a,g=n,c=2,n=s
आसनम् आसन pos=n,g=n,c=2,n=s