Original

यश्च त्वामभियुञ्जीत युद्धाय विगतज्वरः ।तं शूलं भस्मसात्कृत्वा पुनरेष्यति ते करम् ॥ ९ ॥

Segmented

यः च त्वाम् अभियुञ्जीत युद्धाय विगत-ज्वरः तम् शूलम् भस्मसात् कृत्वा पुनः एष्यति ते करम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अभियुञ्जीत अभियुज् pos=v,p=3,n=s,l=vidhilin
युद्धाय युद्ध pos=n,g=n,c=4,n=s
विगत विगम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
शूलम् शूल pos=n,g=m,c=2,n=s
भस्मसात् भस्मसात् pos=i
कृत्वा कृ pos=vi
पुनः पुनर् pos=i
एष्यति pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
करम् कर pos=n,g=m,c=2,n=s