Original

यावत्सुरैश्च विप्रैश्च न विरुध्येर्महासुर ।तावच्छूलं तवेदं स्यादन्यथा नाशमाप्नुयात् ॥ ८ ॥

Segmented

यावत् सुरैः च विप्रैः च न विरुध्येः महा-असुर तावत् शूलम् ते इदम् स्याद् अन्यथा नाशम् आप्नुयात्

Analysis

Word Lemma Parse
यावत् यावत् pos=i
सुरैः सुर pos=n,g=m,c=3,n=p
pos=i
विप्रैः विप्र pos=n,g=m,c=3,n=p
pos=i
pos=i
विरुध्येः विरुध् pos=v,p=2,n=s,l=vidhilin
महा महत् pos=a,comp=y
असुर असुर pos=n,g=m,c=8,n=s
तावत् तावत् pos=i
शूलम् शूल pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अन्यथा अन्यथा pos=i
नाशम् नाश pos=n,g=m,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin