Original

त्वयायमतुलो धर्मो मत्प्रसादात्कृतः शुभः ।प्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम् ॥ ७ ॥

Segmented

त्वया अयम् अतुलो धर्मो मद्-प्रसादात् कृतः शुभः प्रीत्या परमया युक्तो ददामि आयुधम् उत्तमम्

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
अतुलो अतुल pos=a,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
मद् मद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
शुभः शुभ pos=a,g=m,c=1,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
ददामि दा pos=v,p=1,n=s,l=lat
आयुधम् आयुध pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s