Original

शूलं शूलाद्विनिष्कृष्य महावीर्यं महाप्रभम् ।ददौ महात्मा सुप्रीतो वाक्यं चैतदुवाच ह ॥ ६ ॥

Segmented

शूलम् शूलाद् विनिष्कृष्य महा-वीर्यम् महा-प्रभम् ददौ महात्मा सु प्रीतः वाक्यम् च एतत् उवाच ह

Analysis

Word Lemma Parse
शूलम् शूल pos=n,g=n,c=2,n=s
शूलाद् शूल pos=n,g=n,c=5,n=s
विनिष्कृष्य विनिष्कृष् pos=vi
महा महत् pos=a,comp=y
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
प्रभम् प्रभा pos=n,g=n,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
महात्मा महात्मन् pos=a,g=m,c=1,n=s
सु सु pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i