Original

स मधुर्वीर्यसंपन्नो धर्मे च सुसमाहितः ।बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः ॥ ५ ॥

Segmented

स मधुः वीर्य-सम्पन्नः धर्मे च सु समाहितः बहु-मानात् च रुद्रेण दत्तः तस्य अद्भुतः वरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मधुः मधु pos=n,g=m,c=1,n=s
वीर्य वीर्य pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
सु सु pos=i
समाहितः समाहित pos=a,g=m,c=1,n=s
बहु बहु pos=a,comp=y
मानात् मान pos=n,g=m,c=5,n=s
pos=i
रुद्रेण रुद्र pos=n,g=m,c=3,n=s
दत्तः दा pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
अद्भुतः अद्भुत pos=a,g=m,c=1,n=s
वरः वर pos=n,g=m,c=1,n=s