Original

ब्रह्मण्यश्च शरण्यश्च बुद्ध्या च परिनिष्ठितः ।सुरैश्च परमोदारैः प्रीतिस्तस्यातुलाभवत् ॥ ४ ॥

Segmented

ब्रह्मण्यः च शरण्यः च बुद्ध्या च परिनिष्ठितः सुरैः च परम-उदारैः प्रीतिः तस्य अतुला अभवत्

Analysis

Word Lemma Parse
ब्रह्मण्यः ब्रह्मण्य pos=a,g=m,c=1,n=s
pos=i
शरण्यः शरण्य pos=a,g=m,c=1,n=s
pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
pos=i
परिनिष्ठितः परिनिष्ठा pos=va,g=m,c=1,n=s,f=part
सुरैः सुर pos=n,g=m,c=3,n=p
pos=i
परम परम pos=a,comp=y
उदारैः उदार pos=a,g=m,c=3,n=p
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अतुला अतुल pos=a,g=f,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan