Original

ते वयं रावणं श्रुत्वा हतं सबलवाहनम् ।त्रातारं विद्महे राम नान्यं भुवि नराधिपम् ।तत्परित्रातुमिच्छामो लवणाद्भयपीडिताः ॥ २३ ॥

Segmented

ते वयम् रावणम् श्रुत्वा हतम् स बल-वाहनम् त्रातारम् विद्महे राम न अन्यम् भुवि नराधिपम् तत् परित्रातुम् इच्छामो लवणाद् भय-पीडिताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
रावणम् रावण pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
हतम् हन् pos=va,g=m,c=2,n=s,f=part
pos=i
बल बल pos=n,comp=y
वाहनम् वाहन pos=n,g=m,c=2,n=s
त्रातारम् त्रातृ pos=n,g=m,c=2,n=s
विद्महे विद् pos=v,p=1,n=p,l=lat
राम राम pos=n,g=m,c=8,n=s
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s
नराधिपम् नराधिप pos=n,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
परित्रातुम् परित्रा pos=vi
इच्छामो इष् pos=v,p=1,n=p,l=lat
लवणाद् लवण pos=n,g=m,c=5,n=s
भय भय pos=n,comp=y
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part