Original

बहवः पार्थिवा राम भयार्तैरृषिभिः पुरा ।अभयं याचिता वीर त्रातारं न च विद्महे ॥ २२ ॥

Segmented

बहवः पार्थिवा राम भय-आर्तैः ऋषिभिः पुरा अभयम् याचिता वीर त्रातारम् न च विद्महे

Analysis

Word Lemma Parse
बहवः बहु pos=a,g=m,c=1,n=p
पार्थिवा पार्थिव pos=n,g=m,c=1,n=p
राम राम pos=n,g=m,c=8,n=s
भय भय pos=n,comp=y
आर्तैः आर्त pos=a,g=m,c=3,n=p
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
पुरा पुरा pos=i
अभयम् अभय pos=n,g=n,c=2,n=s
याचिता याच् pos=va,g=m,c=1,n=p,f=part
वीर वीर pos=n,g=m,c=8,n=s
त्रातारम् त्रातृ pos=n,g=m,c=2,n=s
pos=i
pos=i
विद्महे विद् pos=v,p=1,n=p,l=lat