Original

एवंप्रभावो लवणः शूलं चैव तथाविधम् ।श्रुत्वा प्रमाणं काकुत्स्थ त्वं हि नः परमा गतिः ॥ २१ ॥

Segmented

एवम् प्रभावः लवणः शूलम् च एव तथाविधम् श्रुत्वा प्रमाणम् काकुत्स्थ त्वम् हि नः परमा गतिः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
प्रभावः प्रभाव pos=n,g=m,c=1,n=s
लवणः लवण pos=n,g=m,c=1,n=s
शूलम् शूल pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
तथाविधम् तथाविध pos=a,g=n,c=1,n=s
श्रुत्वा श्रु pos=vi
प्रमाणम् प्रमाण pos=n,g=n,c=2,n=s
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p
परमा परम pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s