Original

स प्रभावेन शूलस्य दौरात्म्येनात्मनस्तथा ।संतापयति लोकांस्त्रीन्विशेषेण तु तापसान् ॥ २० ॥

Segmented

स प्रभावेन शूलस्य दौरात्म्येन आत्मनः तथा संतापयति लोकान् त्रीन् विशेषेण तु तापसान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्रभावेन प्रभाव pos=n,g=m,c=3,n=s
शूलस्य शूल pos=n,g=m,c=6,n=s
दौरात्म्येन दौरात्म्य pos=n,g=n,c=3,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तथा तथा pos=i
संतापयति संतापय् pos=v,p=3,n=s,l=lat
लोकान् लोक pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
विशेषेण विशेषेण pos=i
तु तु pos=i
तापसान् तापस pos=n,g=m,c=2,n=p