Original

तथा वदति काकुत्स्थे भार्गवो वाक्यमब्रवीत् ।भयं नः शृणु यन्मूलं देशस्य च नरेश्वर ॥ २ ॥

Segmented

तथा वदति काकुत्स्थे भार्गवो वाक्यम् अब्रवीत् भयम् नः शृणु यद्-मूलम् देशस्य च नरेश्वर

Analysis

Word Lemma Parse
तथा तथा pos=i
वदति वद् pos=va,g=m,c=7,n=s,f=part
काकुत्स्थे काकुत्स्थ pos=n,g=m,c=7,n=s
भार्गवो भार्गव pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
भयम् भय pos=n,g=n,c=2,n=s
नः मद् pos=n,g=,c=6,n=p
शृणु श्रु pos=v,p=2,n=s,l=lot
यद् यद् pos=n,comp=y
मूलम् मूल pos=n,g=n,c=1,n=s
देशस्य देश pos=n,g=m,c=6,n=s
pos=i
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s