Original

तं पुत्रं दुर्विनीतं तु दृष्ट्वा दुःखसमन्वितः ।मधुः स शोकमापेदे न चैनं किंचिदब्रवीत् ॥ १८ ॥

Segmented

तम् पुत्रम् दुर्विनीतम् तु दृष्ट्वा दुःख-समन्वितः मधुः स शोकम् आपेदे न च एनम् किंचिद् अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
दुर्विनीतम् दुर्विनीत pos=a,g=m,c=2,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
दुःख दुःख pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
मधुः मधु pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
शोकम् शोक pos=n,g=m,c=2,n=s
आपेदे आपद् pos=v,p=3,n=s,l=lit
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan