Original

यावत्करस्थः शूलोऽयं भविष्यति सुतस्य ते ।अवध्यः सर्वभूतानां शूलहस्तो भविष्यति ॥ १४ ॥

Segmented

यावत् कर-स्थः शूलो ऽयम् भविष्यति सुतस्य ते अवध्यः सर्व-भूतानाम् शूल-हस्तः भविष्यति

Analysis

Word Lemma Parse
यावत् यावत् pos=i
कर कर pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
शूलो शूल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
सुतस्य सुत pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
अवध्यः अवध्य pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
शूल शूल pos=n,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt