Original

तं ब्रुवाणं मधुं देवः सर्वभूतपतिः शिवः ।प्रत्युवाच महादेवो नैतदेवं भविष्यति ॥ १२ ॥

Segmented

तम् ब्रुवाणम् मधुम् देवः सर्व-भूत-पतिः शिवः प्रत्युवाच महादेवो न एतत् एवम् भविष्यति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
मधुम् मधु pos=n,g=m,c=2,n=s
देवः देव pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
शिवः शिव pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
महादेवो महादेव pos=n,g=m,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt