Original

भगवन्मम वंशस्य शूलमेतदनुत्तमम् ।भवेत्तु सततं देव सुराणामीश्वरो ह्यसि ॥ ११ ॥

Segmented

भगवत् मे वंशस्य शूलम् एतद् अनुत्तमम् भवेत् तु सततम् देव सुराणाम् ईश्वरो हि असि

Analysis

Word Lemma Parse
भगवत् भगवन्त् pos=n,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
वंशस्य वंश pos=n,g=m,c=6,n=s
शूलम् शूल pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तु तु pos=i
सततम् सततम् pos=i
देव देव pos=n,g=m,c=8,n=s
सुराणाम् सुर pos=n,g=m,c=6,n=p
ईश्वरो ईश्वर pos=n,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat