Original

एवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः ।प्रणिपत्य महादेवं वाक्यमेतदुवाच ह ॥ १० ॥

Segmented

एवम् रुद्राद् वरम् लब्ध्वा भूय एव महा-असुरः प्रणिपत्य महादेवम् वाक्यम् एतद् उवाच ह

Analysis

Word Lemma Parse
एवम् एवम् pos=i
रुद्राद् रुद्र pos=n,g=m,c=5,n=s
वरम् वर pos=n,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
भूय भूयस् pos=i
एव एव pos=i
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s
प्रणिपत्य प्रणिपत् pos=vi
महादेवम् महादेव pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i