Original

ब्रुवद्भिरेवमृषिभिः काकुत्स्थो वाक्यमब्रवीत् ।किं कार्यं ब्रूत भवतां भयं नाशयितास्मि वः ॥ १ ॥

Segmented

ब्रुवद्भिः एवम् ऋषिभिः काकुत्स्थो वाक्यम् अब्रवीत् किम् कार्यम् ब्रूत भवताम् भयम् नाशयितास्मि वः

Analysis

Word Lemma Parse
ब्रुवद्भिः ब्रू pos=va,g=m,c=3,n=p,f=part
एवम् एवम् pos=i
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
काकुत्स्थो काकुत्स्थ pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
किम् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
ब्रूत ब्रू pos=v,p=2,n=p,l=lot
भवताम् भवत् pos=a,g=m,c=6,n=p
भयम् भय pos=n,g=n,c=2,n=s
नाशयितास्मि नाशय् pos=v,p=1,n=s,l=lrt
वः त्वद् pos=n,g=,c=6,n=p