Original

रामस्य भाषितं श्रुत्वा सर्व एव महर्षयः ।बृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते ॥ ९ ॥

Segmented

रामस्य भाषितम् श्रुत्वा सर्व एव महा-ऋषयः बृसीषु रुचिर-आख्यासु निषेदुः काञ्चनीषु ते

Analysis

Word Lemma Parse
रामस्य राम pos=n,g=m,c=6,n=s
भाषितम् भाषित pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
बृसीषु बृसी pos=n,g=f,c=7,n=p
रुचिर रुचिर pos=a,comp=y
आख्यासु आख्या pos=n,g=f,c=7,n=p
निषेदुः निषद् pos=v,p=3,n=p,l=lit
काञ्चनीषु काञ्चन pos=a,g=f,c=7,n=p
ते तद् pos=n,g=m,c=1,n=p