Original

ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बु सत्कृतम् ।गृहीत्वा फलमूलं च रामस्याभ्याहरन्बहु ॥ ६ ॥

Segmented

ते द्विजाः पूर्ण-कलशैः सर्व-तीर्थ-अम्बु-सत्कृतम् गृहीत्वा फल-मूलम् च रामस्य अभ्याहरन् बहु

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
द्विजाः द्विज pos=n,g=m,c=1,n=p
पूर्ण पृ pos=va,comp=y,f=part
कलशैः कलश pos=n,g=n,c=3,n=p
सर्व सर्व pos=n,comp=y
तीर्थ तीर्थ pos=n,comp=y
अम्बु अम्बु pos=n,comp=y
सत्कृतम् सत्कृ pos=va,g=n,c=2,n=s,f=part
गृहीत्वा ग्रह् pos=vi
फल फल pos=n,comp=y
मूलम् मूल pos=n,g=n,c=2,n=s
pos=i
रामस्य राम pos=n,g=m,c=6,n=s
अभ्याहरन् अभ्याहृ pos=v,p=3,n=p,l=lan
बहु बहु pos=a,g=n,c=2,n=s