Original

शतं समधिकं तत्र दीप्यमानं स्वतेजसा ।प्रविष्टं राजभवनं तापसानां महात्मनाम् ॥ ५ ॥

Segmented

शतम् समधिकम् तत्र दीप्यमानम् स्व-तेजसा प्रविष्टम् राज-भवनम् तापसानाम् महात्मनाम्

Analysis

Word Lemma Parse
शतम् शत pos=n,g=n,c=1,n=s
समधिकम् समधिक pos=a,g=n,c=1,n=s
तत्र तत्र pos=i
दीप्यमानम् दीप् pos=va,g=n,c=1,n=s,f=part
स्व स्व pos=a,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s
प्रविष्टम् प्रविश् pos=va,g=n,c=1,n=s,f=part
राज राजन् pos=n,comp=y
भवनम् भवन pos=n,g=n,c=2,n=s
तापसानाम् तापस pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p