Original

राज्ञस्त्वाज्ञां पुरस्कृत्य द्वाःस्थो मूर्ध्नि कृताञ्जलिः ।प्रवेशयामास ततस्तापसान्संमतान्बहून् ॥ ४ ॥

Segmented

राज्ञः तु आज्ञाम् पुरस्कृत्य द्वाःस्थो मूर्ध्नि कृताञ्जलिः प्रवेशयामास ततस् तापसान् संमतान् बहून्

Analysis

Word Lemma Parse
राज्ञः राजन् pos=n,g=m,c=6,n=s
तु तु pos=i
आज्ञाम् आज्ञा pos=n,g=f,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
द्वाःस्थो द्वाःस्थ pos=n,g=m,c=1,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
प्रवेशयामास प्रवेशय् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तापसान् तापस pos=n,g=m,c=2,n=p
संमतान् सम्मन् pos=va,g=m,c=2,n=p,f=part
बहून् बहु pos=a,g=m,c=2,n=p