Original

भार्गवं च्यवनं नाम पुरस्कृत्य महर्षयः ।दर्शनं ते महाराज चोदयन्ति कृतत्वराः ।प्रीयमाणा नरव्याघ्र यमुनातीरवासिनः ॥ २ ॥

Segmented

भार्गवम् च्यवनम् नाम पुरस्कृत्य महा-ऋषयः दर्शनम् ते महा-राज चोदयन्ति कृत-त्वरा प्रीयमाणा नर-व्याघ्र यमुना-तीर-वासिनः

Analysis

Word Lemma Parse
भार्गवम् भार्गव pos=n,g=m,c=2,n=s
च्यवनम् च्यवन pos=n,g=m,c=2,n=s
नाम नाम pos=i
पुरस्कृत्य पुरस्कृ pos=vi
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
चोदयन्ति चोदय् pos=v,p=3,n=p,l=lat
कृत कृ pos=va,comp=y,f=part
त्वरा त्वरा pos=n,g=m,c=1,n=p
प्रीयमाणा प्री pos=va,g=m,c=1,n=p,f=part
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
यमुना यमुना pos=n,comp=y
तीर तीर pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p