Original

त्वया पुनर्ब्राह्मणगौरवादियं कृता प्रतिज्ञा ह्यनवेक्ष्य कारणम् ।कुरुष्व कर्ता ह्यसि नात्र संशयो महाभयात्त्रातुमृषींस्त्वमर्हसि ॥ १६ ॥

Segmented

कुरुष्व कर्ता हि असि न अत्र संशयो महा-भयात् त्रातुम् ऋषीन् त्वम् अर्हसि

Analysis

Word Lemma Parse
कुरुष्व कृ pos=v,p=2,n=s,l=lot
कर्ता कर्तृ pos=a,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
pos=i
अत्र अत्र pos=i
संशयो संशय pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
भयात् भय pos=n,g=n,c=5,n=s
त्रातुम् त्रा pos=vi
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat