Original

बहवः पार्थिवा राजन्नतिक्रान्ता महाबलाः ।कार्यगौरवमश्रुत्वा प्रतिज्ञां नाभ्यरोचयन् ॥ १५ ॥

Segmented

बहवः पार्थिवा राजन्न् अतिक्रान्ता महा-बलाः कार्य-गौरवम् अश्रुत्वा प्रतिज्ञाम् न अभ्यरोचयन्

Analysis

Word Lemma Parse
बहवः बहु pos=a,g=m,c=1,n=p
पार्थिवा पार्थिव pos=n,g=m,c=1,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
अतिक्रान्ता अतिक्रम् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
कार्य कार्य pos=n,comp=y
गौरवम् गौरव pos=n,g=n,c=2,n=s
अश्रुत्वा अश्रुत्वा pos=i
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
pos=i
अभ्यरोचयन् अभिरोचय् pos=v,p=3,n=p,l=lan