Original

ऊचुश्च ते महात्मानो हर्षेण महतान्विताः ।उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः ॥ १४ ॥

Segmented

ऊचुः च ते महात्मानो हर्षेण महता अन्विताः उपपन्नम् नर-श्रेष्ठ ते एव भुवि न अन्यतस्

Analysis

Word Lemma Parse
ऊचुः वच् pos=v,p=3,n=p,l=lit
pos=i
ते तद् pos=n,g=m,c=1,n=p
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
हर्षेण हर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
अन्विताः अन्वित pos=a,g=m,c=1,n=p
उपपन्नम् उपपद् pos=va,g=n,c=1,n=s,f=part
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
भुवि भू pos=n,g=f,c=7,n=s
pos=i
अन्यतस् अन्यतस् pos=i