Original

तस्य तद्वचनं श्रुत्वा साधुवादो महानभूत् ।ऋषीणामुग्रतपसां यमुनातीरवासिनाम् ॥ १३ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा साधुवादो महान् अभूत् ऋषीणाम् उग्र-तपस् यमुना-तीर-वासिनाम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
साधुवादो साधुवाद pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
उग्र उग्र pos=a,comp=y
तपस् तपस् pos=n,g=m,c=6,n=p
यमुना यमुना pos=n,comp=y
तीर तीर pos=n,comp=y
वासिनाम् वासिन् pos=a,g=m,c=6,n=p