Original

किमागमनकार्यं वः किं करोमि तपोधनाः ।आज्ञाप्योऽहं महर्षीणां सर्वकामकरः सुखम् ॥ ११ ॥

Segmented

किम् आगमन-कार्यम् वः किम् करोमि तपोधनाः आज्ञाप्यो ऽहम् महा-ऋषीणाम् सर्व-काम-करः सुखम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
आगमन आगमन pos=n,comp=y
कार्यम् कार्य pos=n,g=n,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
किम् pos=n,g=n,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
तपोधनाः तपोधन pos=a,g=m,c=8,n=p
आज्ञाप्यो आज्ञापय् pos=va,g=m,c=1,n=s,f=krtya
ऽहम् मद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
सुखम् सुखम् pos=i