Original

उपविष्टानृषींस्तत्र दृष्ट्वा परपुरंजयः ।प्रयतः प्राञ्जलिर्भूत्वा राघवो वाक्यमब्रवीत् ॥ १० ॥

Segmented

उपविष्टान् ऋषीन् तत्र दृष्ट्वा परपुरंजयः प्रयतः प्राञ्जलिः भूत्वा राघवो वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
उपविष्टान् उपविश् pos=va,g=m,c=2,n=p,f=part
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
दृष्ट्वा दृश् pos=vi
परपुरंजयः परपुरंजय pos=a,g=m,c=1,n=s
प्रयतः प्रयम् pos=va,g=m,c=1,n=s,f=part
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
राघवो राघव pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan