Original

ततः सुमन्त्रस्त्वागम्य राघवं वाक्यमब्रवीत् ।एते निवारिता राजन्द्वारि तिष्ठन्ति तापसाः ॥ १ ॥

Segmented

ततः सुमन्त्रः तु आगत्य राघवम् वाक्यम् अब्रवीत् एते निवारिता राजन् द्वारि तिष्ठन्ति तापसाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुमन्त्रः सुमन्त्र pos=n,g=m,c=1,n=s
तु तु pos=i
आगत्य आगम् pos=vi
राघवम् राघव pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
एते एतद् pos=n,g=m,c=1,n=p
निवारिता निवारय् pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
द्वारि द्वार् pos=n,g=f,c=7,n=s
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
तापसाः तापस pos=n,g=m,c=1,n=p