Original

मा शुचः पुरुषव्याघ्र कालस्य गतिरीदृशी ।त्वद्विधा न हि शोचन्ति सत्त्ववन्तो मनस्विनः ॥ ९ ॥

Segmented

मा शुचः पुरुष-व्याघ्र कालस्य गतिः ईदृशी त्वद्विधा न हि शोचन्ति सत्त्ववन्तो मनस्विनः

Analysis

Word Lemma Parse
मा मा pos=i
शुचः शुच् pos=v,p=2,n=s,l=lun_unaug
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
कालस्य काल pos=n,g=m,c=6,n=s
गतिः गति pos=n,g=f,c=1,n=s
ईदृशी ईदृश pos=a,g=f,c=1,n=s
त्वद्विधा त्वद्विध pos=a,g=m,c=1,n=p
pos=i
हि हि pos=i
शोचन्ति शुच् pos=v,p=3,n=p,l=lat
सत्त्ववन्तो सत्त्ववत् pos=a,g=m,c=1,n=p
मनस्विनः मनस्विन् pos=a,g=m,c=1,n=p