Original

स दृष्ट्वा राघवं दीनमासीनं परमासने ।नेत्राभ्यामश्रुपूर्णाभ्यां ददर्शाग्रजमग्रतः ॥ ६ ॥

Segmented

स दृष्ट्वा राघवम् दीनम् आसीनम् परम-आसने नेत्राभ्याम् अश्रु-पृ ददर्श अग्रजम् अग्रतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
राघवम् राघव pos=n,g=m,c=2,n=s
दीनम् दीन pos=a,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
परम परम pos=a,comp=y
आसने आसन pos=n,g=n,c=7,n=s
नेत्राभ्याम् नेत्र pos=n,g=n,c=3,n=d
अश्रु अश्रु pos=n,comp=y
पृ पृ pos=va,g=n,c=3,n=d,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
अग्रजम् अग्रज pos=n,g=m,c=2,n=s
अग्रतः अग्रतस् pos=i