Original

राज्ञस्तु भवनद्वारि सोऽवतीर्य नरोत्तमः ।अवाङ्मुखो दीनमनाः प्रविवेशानिवारितः ॥ ५ ॥

Segmented

राज्ञः तु भवन-द्वारि सो ऽवतीर्य नर-उत्तमः अवाक् मुखः दीन-मनाः प्रविवेश अनिवारितः

Analysis

Word Lemma Parse
राज्ञः राजन् pos=n,g=m,c=6,n=s
तु तु pos=i
भवन भवन pos=n,comp=y
द्वारि द्वार् pos=n,g=f,c=7,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽवतीर्य अवतृ pos=vi
नर नर pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
अवाक् अवाक् pos=i
मुखः मुख pos=n,g=m,c=1,n=s
दीन दीन pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
अनिवारितः अनिवारित pos=a,g=m,c=1,n=s