Original

सौमित्रिस्तु परं दैन्यं जगाम सुमहामतिः ।रामपादौ समासाद्य वक्ष्यामि किमहं गतः ॥ ३ ॥

Segmented

सौमित्रि तु परम् दैन्यम् जगाम सु महामतिः राम-पादौ समासाद्य वक्ष्यामि किम् अहम् गतः

Analysis

Word Lemma Parse
सौमित्रि सौमित्रि pos=n,g=m,c=1,n=s
तु तु pos=i
परम् पर pos=n,g=n,c=2,n=s
दैन्यम् दैन्य pos=n,g=n,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
सु सु pos=i
महामतिः महामति pos=a,g=m,c=1,n=s
राम राम pos=n,comp=y
पादौ पाद pos=n,g=m,c=2,n=d
समासाद्य समासादय् pos=vi
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
किम् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part