Original

ततोऽर्धदिवसे प्राप्ते प्रविवेश महारथः ।अयोध्यां रत्नसंपूर्णां हृष्टपुष्टजनावृताम् ॥ २ ॥

Segmented

ततो ऽर्धदिवसे प्राप्ते प्रविवेश महा-रथः अयोध्याम् रत्न-सम्पूर्णाम् हृष्ट-पुः-जन-आवृताम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्धदिवसे अर्धदिवस pos=n,g=m,c=7,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
रत्न रत्न pos=n,comp=y
सम्पूर्णाम् सम्पृ pos=va,g=f,c=2,n=s,f=part
हृष्ट हृष् pos=va,comp=y,f=part
पुः पुष् pos=va,comp=y,f=part
जन जन pos=n,comp=y
आवृताम् आवृ pos=va,g=f,c=2,n=s,f=part