Original

निर्वृतिश्च कृता सौम्य संतापश्च निराकृतः ।भवद्वाक्यैः सुमधुरैरनुनीतोऽस्मि लक्ष्मण ॥ १६ ॥

Segmented

निर्वृतिः च कृता सौम्य संतापः च निराकृतः भवत्-वाक्यैः सु मधुरैः अनुनीतो ऽस्मि लक्ष्मण

Analysis

Word Lemma Parse
निर्वृतिः निर्वृति pos=n,g=f,c=1,n=s
pos=i
कृता कृ pos=va,g=f,c=1,n=s,f=part
सौम्य सौम्य pos=a,g=m,c=8,n=s
संतापः संताप pos=n,g=m,c=1,n=s
pos=i
निराकृतः निराकृ pos=va,g=m,c=1,n=s,f=part
भवत् भवत् pos=a,comp=y
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
सु सु pos=i
मधुरैः मधुर pos=a,g=n,c=3,n=p
अनुनीतो अनुनी pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s