Original

एवमुक्तस्तु काकुत्स्थो लक्ष्मणेन महात्मना ।उवाच परया प्रीत्या सौमित्रिं मित्रवत्सलम् ॥ १४ ॥

Segmented

एवम् उक्तवान् तु काकुत्स्थो लक्ष्मणेन महात्मना उवाच परया प्रीत्या सौमित्रिम् मित्र-वत्सलम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
काकुत्स्थो काकुत्स्थ pos=n,g=m,c=1,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
परया पर pos=n,g=f,c=3,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
मित्र मित्र pos=n,comp=y
वत्सलम् वत्सल pos=a,g=m,c=2,n=s